Original

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३६ ॥

Segmented

गुरुः गुरुतमो धाम सत्यः सत्य-पराक्रमः निमिषो ऽनिमिषः स्रग्वी वाचस्पतिः उदार-धीः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
गुरुतमो गुरुतम pos=a,g=m,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
सत्यः सत्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
निमिषो निमिष pos=n,g=m,c=1,n=s
ऽनिमिषः अनिमिष pos=n,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
वाचस्पतिः वाचस्पति pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s