Original

अमृत्युः सर्वदृक्सिंहः संधाता संधिमान्स्थिरः ।अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३५ ॥

Segmented

अमृत्युः सर्व-दृः सिंहः संधाता संधिमान् स्थिरः अजो दुर्मर्षणः शास्ता विश्रुत-आत्मा सुरारि-हा

Analysis

Word Lemma Parse
अमृत्युः अमृत्यु pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दृः दृश् pos=n,g=m,c=1,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
संधाता संधातृ pos=n,g=m,c=1,n=s
संधिमान् संधिमन्त् pos=n,g=m,c=1,n=s
स्थिरः स्थिर pos=a,g=m,c=1,n=s
अजो अज pos=n,g=m,c=1,n=s
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
विश्रुत विश्रु pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुरारि सुरारि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s