Original

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३२ ॥

Segmented

महाबुद्धिः महावीर्यो महाशक्तिः महा-द्युतिः अनिर्देश्य-वपुः श्रीमान् अमेयात्मा महा-अद्रि-धृक्

Analysis

Word Lemma Parse
महाबुद्धिः महाबुद्धि pos=n,g=m,c=1,n=s
महावीर्यो महावीर्य pos=n,g=m,c=1,n=s
महाशक्तिः महाशक्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अनिर्देश्य अनिर्देश्य pos=a,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अमेयात्मा अमेयात्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s