Original

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ ३० ॥

Segmented

उपेन्द्रो वामनः प्रांशुः अमोघः शुचिः ऊर्जितः अति इन्द्रः संग्रहः सर्गो धृत-आत्मा नियमो यमः

Analysis

Word Lemma Parse
उपेन्द्रो उपेन्द्र pos=n,g=m,c=1,n=s
वामनः वामन pos=n,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
अमोघः अमोघ pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
ऊर्जितः ऊर्जय् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
संग्रहः संग्रह pos=n,g=m,c=1,n=s
सर्गो सर्ग pos=n,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियमो नियम pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s