Original

को धर्मः सर्वधर्माणां भवतः परमो मतः ।किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥

Segmented

को धर्मः सर्व-धर्माणाम् भवतः परमो मतः किम् जपन् मुच्यते जन्तुः जन्म-संसार-बन्धनात्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
भवतः भवत् pos=a,g=m,c=6,n=s
परमो परम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
जपन् जप् pos=va,g=m,c=1,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
जन्म जन्मन् pos=n,comp=y
संसार संसार pos=n,comp=y
बन्धनात् बन्धन pos=n,g=n,c=5,n=s