Original

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ २७ ॥

Segmented

सर्वगः सर्वविद् भानुः विष्वक्सेनो जनार्दनः वेदो वेदविद् अव्यङ्गो वेद-अङ्गः वेद-विद् कविः

Analysis

Word Lemma Parse
सर्वगः सर्वग pos=n,g=m,c=1,n=s
सर्वविद् सर्वविद् pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
वेदो वेद pos=n,g=m,c=1,n=s
वेदविद् वेदविद् pos=n,g=m,c=1,n=s
अव्यङ्गो अव्यङ्ग pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s