Original

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥ २६ ॥

Segmented

रुद्रो बहु-शिराः बभ्रुः विश्वयोनिः शुचिश्रवाः अमृतः शाश्वतः स्थाणुः वरारोहो महातपाः

Analysis

Word Lemma Parse
रुद्रो रुद्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
विश्वयोनिः विश्वयोनि pos=n,g=m,c=1,n=s
शुचिश्रवाः शुचिश्रवस् pos=n,g=m,c=1,n=s
अमृतः अमृत pos=n,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
वरारोहो वरारोह pos=n,g=m,c=1,n=s
महातपाः महातपस् pos=n,g=m,c=1,n=s