Original

वसुर्वसुमनाः सत्यः समात्मा संमितः समः ।अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ २५ ॥

Segmented

वसुः वसुमनाः सत्यः सम-आत्मा संमितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृष-आकृतिः

Analysis

Word Lemma Parse
वसुः वसु pos=n,g=m,c=1,n=s
वसुमनाः वसुमनस् pos=n,g=m,c=1,n=s
सत्यः सत्य pos=a,g=m,c=1,n=s
सम सम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part
समः सम pos=n,g=m,c=1,n=s
अमोघः अमोघ pos=a,g=m,c=1,n=s
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
वृषकर्मा वृषकर्मन् pos=n,g=m,c=1,n=s
वृष वृष pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s