Original

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २४ ॥

Segmented

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिः अच्युतः वृषाकपिः अमेयात्मा सर्व-योग-विनिःसृतः

Analysis

Word Lemma Parse
अजः अज pos=n,g=m,c=1,n=s
सर्वेश्वरः सर्वेश्वर pos=n,g=m,c=1,n=s
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
सर्वादिः सर्वादि pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
वृषाकपिः वृषाकपि pos=n,g=m,c=1,n=s
अमेयात्मा अमेयात्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
योग योग pos=n,comp=y
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part