Original

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ २३ ॥

Segmented

सुरेशः शरणम् शर्म विश्वरेताः प्रजा-भवः अहः संवत्सरो व्यालः प्रत्ययः सर्व-दर्शनः

Analysis

Word Lemma Parse
सुरेशः सुरेश pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
विश्वरेताः विश्वरेतस् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
भवः भव pos=n,g=m,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
व्यालः व्याल pos=n,g=m,c=1,n=s
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s