Original

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ २० ॥

Segmented

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतः त्रिककुभ् धाम पवित्रम् मङ्गलम् परम्

Analysis

Word Lemma Parse
अग्राह्यः अग्राह्य pos=a,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
लोहिताक्षः लोहिताक्ष pos=n,g=m,c=1,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
प्रभूतः प्रभूत pos=a,g=m,c=1,n=s
त्रिककुभ् त्रिककुभ् pos=n,g=m,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s