Original

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥

Segmented

किम् एकम् दैवतम् लोके किम् वा अपि एकम् परायणम् स्तुवन्तः कम् कम् अर्चन्तः प्राप्नुयुः मानवाः शुभम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
एकम् एक pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
कम् pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
अर्चन्तः अर्च् pos=va,g=m,c=1,n=p,f=part
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
मानवाः मानव pos=n,g=m,c=1,n=p
शुभम् शुभ pos=a,g=n,c=2,n=s