Original

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १९ ॥

Segmented

अप्रमेयो हृषीकेशः पद्मनाभो ऽमरप्रभुः विश्वकर्मा मनुः त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

Analysis

Word Lemma Parse
अप्रमेयो अप्रमेय pos=a,g=m,c=1,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
पद्मनाभो पद्मनाभ pos=n,g=m,c=1,n=s
ऽमरप्रभुः अमरप्रभु pos=n,g=m,c=1,n=s
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
स्थविष्ठः स्थविष्ठ pos=a,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s