Original

स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः ।अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १८ ॥

Segmented

स्वयंभूः शंभुः आदित्यः पुष्कराक्षो महास्वनः अन् आदि-निधनः धाता विधाता धातुः उत्तमः

Analysis

Word Lemma Parse
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
शंभुः शम्भु pos=n,g=m,c=1,n=s
आदित्यः आदित्य pos=n,g=m,c=1,n=s
पुष्कराक्षो पुष्कराक्ष pos=n,g=m,c=1,n=s
महास्वनः महास्वन pos=n,g=m,c=1,n=s
अन् अन् pos=i
आदि आदि pos=n,comp=y
निधनः निधन pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
धातुः धातु pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s