Original

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १७ ॥

Segmented

सर्वः शर्वः शिवः स्थाणुः भूतादिः निधिः अव्ययः संभवो भावनो भर्ता प्रभवः प्रभुः ईश्वरः

Analysis

Word Lemma Parse
सर्वः सर्व pos=n,g=m,c=1,n=s
शर्वः शर्व pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
भूतादिः भूतादि pos=n,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s
संभवो सम्भव pos=n,g=m,c=1,n=s
भावनो भावन pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s