Original

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥

Segmented

पूत-आत्मा परमात्मा च मुक्तानाम् परमा गतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञो ऽक्षर एव च

Analysis

Word Lemma Parse
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परमात्मा परमात्मन् pos=n,g=m,c=1,n=s
pos=i
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
साक्षी साक्षिन् pos=a,g=m,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
ऽक्षर अक्षर pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i