Original

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १४ ॥

Segmented

विश्वम् विष्णुः वषट्कारो भूत-भव्य-भवत्-प्रभुः भूत-कृत् भूत-भृत् भावो भूतात्मा भूतभावनः

Analysis

Word Lemma Parse
विश्वम् विश्व pos=n,g=n,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वषट्कारो वषट्कार pos=n,g=m,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
भूतभावनः भूतभावन pos=n,g=m,c=1,n=s