Original

यानि नामानि गौणानि विख्यातानि महात्मनः ।ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥

Segmented

यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
नामानि नामन् pos=n,g=n,c=1,n=p
गौणानि गौण pos=a,g=n,c=1,n=p
विख्यातानि विख्या pos=va,g=n,c=1,n=p,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
परिगीतानि परिगा pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भूतये भूति pos=n,g=f,c=4,n=s