Original

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥

Segmented

तस्य लोक-प्रधानस्य जगन्नाथस्य भूपते विष्णोः नाम-सहस्रम् मे शृणु पाप-भय-अपहम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
प्रधानस्य प्रधान pos=n,g=m,c=6,n=s
जगन्नाथस्य जगन्नाथ pos=n,g=m,c=6,n=s
भूपते भूपति pos=n,g=m,c=8,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
नाम नामन् pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
पाप पाप pos=n,comp=y
भय भय pos=n,comp=y
अपहम् अपह pos=a,g=n,c=2,n=s