Original

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥

Segmented

यतः सर्वाणि भूतानि भवन्ति आदि-युग-आगमे यस्मिन् च प्रलयम् यान्ति पुनः एव युग-क्षये

Analysis

Word Lemma Parse
यतः यतस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भू pos=va,g=n,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
आदि आदि pos=n,comp=y
युग युग pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
एव एव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s