Original

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥

Segmented

पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् यो ऽव्ययः पिता

Analysis

Word Lemma Parse
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मङ्गलानाम् मङ्गल pos=n,g=n,c=6,n=p
pos=i
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s