Original

वैशंपायन उवाच ।श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः युधिष्ठिरः शांतनवम् पुनः एव अभ्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
धर्मान् धर्म pos=n,g=m,c=2,n=p
अशेषेण अशेषेण pos=i
पावनानि पावन pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan