Original

मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता ।सुरकार्यकरी च त्वं लोकसंतानकारिणी ॥ ९ ॥

Segmented

मम च अर्धम् शरीरस्य मम च अर्धात् विनिःसृता सुर-कार्य-करी च त्वम् लोक-सन्तान-कारिणी

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अर्धात् अर्ध pos=n,g=n,c=5,n=s
विनिःसृता विनिःसृ pos=va,g=f,c=1,n=s,f=part
सुर सुर pos=n,comp=y
कार्य कार्य pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
लोक लोक pos=n,comp=y
सन्तान संतान pos=n,comp=y
कारिणी कारिन् pos=a,g=f,c=1,n=s