Original

स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा ।गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ॥ ८ ॥

Segmented

स्त्रियः च एव विशेषेण स्त्री-जनस्य गतिः सदा गौः गाम् गच्छति सु श्रोणि लोकेषु एषा स्थितिः सदा

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
विशेषेण विशेषेण pos=i
स्त्री स्त्री pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
सदा सदा pos=i
गौः गो pos=n,g=,c=8,n=s
गाम् गो pos=n,g=,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
एषा एतद् pos=n,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
सदा सदा pos=i