Original

सहधर्मचरी मे त्वं समशीला समव्रता ।समानसारवीर्या च तपस्तीव्रं कृतं च ते ।त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ॥ ७ ॥

Segmented

सहधर्म-चरी मे त्वम् सम-शीला सम-व्रता समान-सार-वीर्या च तपः तीव्रम् कृतम् च ते त्वया हि उक्तवान् विशेषेण प्रमाण-त्वम् उपैष्यति

Analysis

Word Lemma Parse
सहधर्म सहधर्म pos=n,comp=y
चरी चर pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सम सम pos=n,comp=y
शीला शील pos=n,g=f,c=1,n=s
सम सम pos=n,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
समान समान pos=a,comp=y
सार सार pos=n,comp=y
वीर्या वीर्य pos=n,g=f,c=1,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विशेषेण विशेषेण pos=i
प्रमाण प्रमाण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt