Original

ततो ययुर्भूतगणाः सरितश्च यथागतम् ।गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥ ५७ ॥

Segmented

ततो ययुः भूत-गणाः सरितः च यथागतम् गन्धर्व-अप्सरसः च एव प्रणम्य शिरसा भवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
यथागतम् यथागत pos=a,g=n,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
भवम् भव pos=n,g=m,c=2,n=s