Original

भीष्म उवाच ।इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् ।लोकान्विसर्जयामास सर्वैरनुचरैः सह ॥ ५६ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तु देवेशः प्रतिपूज्य गिरेः सुताम् लोकान् विसर्जयामास सर्वैः अनुचरैः सह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवेशः देवेश pos=n,g=m,c=1,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
गिरेः गिरि pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i