Original

एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव ।या त्वेवंभाविनी नारी सा भवेद्धर्मभागिनी ॥ ५५ ॥

Segmented

एष देव मया प्रोक्तः स्त्री-धर्मः वचनात् तव या तु एवंभाविन् नारी सा भवेद् धर्म-भागिनी

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
एवंभाविन् एवंभाविन् pos=a,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
भागिनी भागिन् pos=a,g=f,c=1,n=s