Original

आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ।आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥ ५४ ॥

Segmented

आपन्नो रिपु-संस्थः वा ब्रह्म-शाप-अर्दितः ऽपि वा आपद्-धर्मान् अनुप्रेक्ष्य तत् कार्यम् अविशङ्कया

Analysis

Word Lemma Parse
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
रिपु रिपु pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
वा वा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i
आपद् आपद् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
अनुप्रेक्ष्य अनुप्रेक्ष् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s