Original

पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् ।अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ॥ ५२ ॥

Segmented

पति-प्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् अहम् स्वर्गम् न हि इच्छेयम् त्वे अ प्रीते महेश्वर

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
वा वा pos=i
तुल्यो तुल्य pos=a,g=m,c=1,n=s
नार्या नारी pos=n,g=f,c=6,n=s
pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
त्वे त्वद् pos=n,g=,c=7,n=s
pos=i
प्रीते प्री pos=va,g=m,c=7,n=s,f=part
महेश्वर महेश्वर pos=n,g=m,c=8,n=s