Original

पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ।पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥ ५१ ॥

Segmented

पतिः हि देवो नारीणाम् पतिः बन्धुः पतिः गतिः पत्या समा गतिः न अस्ति दैवतम् वा यथा पतिः

Analysis

Word Lemma Parse
पतिः पति pos=n,g=m,c=1,n=s
हि हि pos=i
देवो देव pos=n,g=m,c=1,n=s
नारीणाम् नारी pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
पत्या पति pos=n,g=,c=3,n=s
समा सम pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दैवतम् दैवत pos=n,g=n,c=1,n=s
वा वा pos=i
यथा यथा pos=i
पतिः पति pos=n,g=m,c=1,n=s