Original

पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः ।या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥ ५० ॥

Segmented

पुण्यम् एतत् तपः च एव स्वर्गः च एष सनातनः या नारी भर्तृ-परमा भवेद् भर्तृ-व्रता शिवा

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
परमा परम pos=a,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भर्तृ भर्तृ pos=n,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
शिवा शिव pos=a,g=f,c=1,n=s