Original

अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः ।पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥ ५ ॥

Segmented

अदितिः कश्यपस्य अथ सर्वाः ताः पति-देवताः पृष्टाः च उपास् च एव ताः त्वया देवि नित्यशः

Analysis

Word Lemma Parse
अदितिः अदिति pos=n,g=f,c=1,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
अथ अथ pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पति पति pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
पृष्टाः प्रच्छ् pos=va,g=f,c=1,n=p,f=part
pos=i
उपास् उपास् pos=va,g=f,c=1,n=p,f=part
pos=i
एव एव pos=i
ताः तद् pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
नित्यशः नित्यशस् pos=i