Original

न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ।स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥ ४३ ॥

Segmented

न कामेषु न भोगेषु न ऐश्वर्ये न सुखे तथा स्पृहा यस्या यथा पत्यौ सा नारी धर्म-भागिनी

Analysis

Word Lemma Parse
pos=i
कामेषु काम pos=n,g=m,c=7,n=p
pos=i
भोगेषु भोग pos=n,g=m,c=7,n=p
pos=i
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
pos=i
सुखे सुख pos=n,g=n,c=7,n=s
तथा तथा pos=i
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
यस्या यद् pos=n,g=f,c=6,n=s
यथा यथा pos=i
पत्यौ पति pos=n,g=,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
भागिनी भागिन् pos=a,g=f,c=1,n=s