Original

शुश्रूषां परिचर्यां च करोत्यविमनाः सदा ।सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥ ४२ ॥

Segmented

शुश्रूषाम् परिचर्याम् च करोति अविमनस् सदा सु प्रतीता विनीता च सा नारी धर्म-भागिनी

Analysis

Word Lemma Parse
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
अविमनस् अविमनस् pos=a,g=f,c=1,n=s
सदा सदा pos=i
सु सु pos=i
प्रतीता प्रती pos=va,g=f,c=1,n=s,f=part
विनीता विनी pos=va,g=f,c=1,n=s,f=part
pos=i
सा तद् pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
भागिनी भागिन् pos=a,g=f,c=1,n=s