Original

वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला ।रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥ ४ ॥

Segmented

वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला रोहिणी शशिनः साध्वी स्वाहा च एव विभावसोः

Analysis

Word Lemma Parse
वरुणस्य वरुण pos=n,g=m,c=6,n=s
ततो ततस् pos=i
गौरी गौरी pos=n,g=f,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
pos=i
सुवर्चला सुवर्चला pos=n,g=f,c=1,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
शशिनः शशिन् pos=n,g=m,c=6,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
विभावसोः विभावसु pos=n,g=m,c=6,n=s