Original

पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते ।या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ ३६ ॥

Segmented

पुत्र-वक्त्रम् इव अभीक्ष्णम् भर्तुः वदनम् ईक्षते या साध्वी नियमित-आचारा सा भवेद् धर्म-चारिणी

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
इव इव pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आचारा आचार pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s