Original

शुश्रूषां परिचारं च देववद्या करोति च ।नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥ ३५ ॥

Segmented

शुश्रूषाम् परिचारम् च देव-वत् या करोति च न अन्य-भावा हि अविमनस् सु व्रता सुख-दर्शना

Analysis

Word Lemma Parse
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
परिचारम् परिचार pos=n,g=m,c=2,n=s
pos=i
देव देव pos=n,comp=y
वत् वत् pos=i
या यद् pos=n,g=f,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
pos=i
अन्य अन्य pos=n,comp=y
भावा भाव pos=n,g=f,c=1,n=s
हि हि pos=i
अविमनस् अविमनस् pos=a,g=f,c=1,n=s
सु सु pos=i
व्रता व्रत pos=n,g=f,c=1,n=s
सुख सुख pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s