Original

सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी ।देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥ ३४ ॥

Segmented

सा भवेद् धर्म-परमा सा भवेद् धर्म-भागिनी देव-वत् सततम् साध्वी या भर्तारम् प्रपश्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
परमा परम pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
भागिनी भागिन् pos=a,g=f,c=1,n=s
देव देव pos=n,comp=y
वत् वत् pos=i
सततम् सततम् pos=i
साध्वी साध्वी pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat