Original

स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः ।सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ॥ ३२ ॥

Segmented

स्त्री-धर्मः पूर्व एव अयम् विवाहे बन्धुभिः कृतः सहधर्म-चरी भर्तुः भवति अग्नि-समीपात्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,g=m,c=1,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सहधर्म सहधर्म pos=n,comp=y
चरी चर pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
अग्नि अग्नि pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s