Original

भीष्म उवाच ।ततः साराधिता देवी गङ्गया बहुभिर्गुणैः ।प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ॥ ३० ॥

Segmented

भीष्म उवाच ततः सा आराधिता देवी गङ्गया बहुभिः गुणैः प्राह सर्वम् अशेषेण स्त्री-धर्मम् सुरसुन्दरी

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
आराधिता आराधय् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
प्राह प्राह् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
स्त्री स्त्री pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
सुरसुन्दरी सुरसुन्दरी pos=n,g=f,c=1,n=s