Original

सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती ।मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ॥ ३ ॥

Segmented

सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती मार्तण्ड-जस्य धूमोर्णा ऋद्धिः वैश्रवणस्य च

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
शची शची pos=n,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
मार्तण्ड मार्तण्ड pos=n,comp=y
जस्य pos=a,g=m,c=6,n=s
धूमोर्णा धूमोर्णा pos=n,g=f,c=1,n=s
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i