Original

दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते ।त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ॥ २९ ॥

Segmented

दिव्य-ज्ञाने दिवि श्रेष्ठे दिव्य-पुण्ये सदा उत्थिते त्वम् एव अर्हसि नो देवि स्त्री-धर्मम् अनुशासितुम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ज्ञाने ज्ञान pos=n,g=f,c=8,n=s
दिवि दिव् pos=n,g=,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=8,n=s
दिव्य दिव्य pos=a,comp=y
पुण्ये पुण्य pos=a,g=f,c=8,n=s
सदा सदा pos=i
उत्थिते उत्था pos=va,g=f,c=8,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=2,n=p
देवि देवी pos=n,g=f,c=8,n=s
स्त्री स्त्री pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुशासितुम् अनुशास् pos=vi