Original

अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि ।अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ॥ २८ ॥

Segmented

अन्यथा बहु-बुद्धि-आढ्यः वाक्यम् वदति संसदि अन्यथा एव हि अहम्मानी दुर्बलम् वदते वचः

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
बहु बहु pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
संसदि संसद् pos=n,g=f,c=7,n=s
अन्यथा अन्यथा pos=i
एव एव pos=i
हि हि pos=i
अहम्मानी अहम्मानिन् pos=a,g=m,c=1,n=s
दुर्बलम् दुर्बल pos=a,g=n,c=2,n=s
वदते वद् pos=v,p=3,n=s,l=lat
वचः वचस् pos=n,g=n,c=2,n=s