Original

प्रभवन्पृच्छते यो हि संमानयति वा पुनः ।नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥ २६ ॥

Segmented

प्रभवन् पृच्छते यो हि संमानयति वा पुनः नूनम् जनम् अदुष्ट-आत्मा पण्डित-आख्याम् स गच्छति

Analysis

Word Lemma Parse
प्रभवन् प्रभू pos=va,g=m,c=1,n=s,f=part
पृच्छते प्रच्छ् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
संमानयति संमानय् pos=v,p=3,n=s,l=lat
वा वा pos=i
पुनः पुनर् pos=i
नूनम् नूनम् pos=i
जनम् जन pos=n,g=m,c=2,n=s
अदुष्ट अदुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पण्डित पण्डित pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat