Original

धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा ।या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ॥ २५ ॥

Segmented

धन्याः स्मो ऽनुगृहीताः स्मो देवि धर्म-परायणा या त्वम् सर्व-जगत्-मान्या नदीः मानयसे ऽनघे

Analysis

Word Lemma Parse
धन्याः धन्य pos=a,g=f,c=1,n=p
स्मो अस् pos=v,p=1,n=p,l=lat
ऽनुगृहीताः अनुग्रह् pos=va,g=f,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
देवि देवी pos=n,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
जगत् जगन्त् pos=n,comp=y
मान्या मन् pos=va,g=f,c=1,n=s,f=krtya
नदीः नदी pos=n,g=f,c=2,n=p
मानयसे मानय् pos=v,p=2,n=s,l=lat
ऽनघे अनघ pos=a,g=f,c=8,n=s