Original

बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता ।शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ॥ २३ ॥

Segmented

बह्वीभिः बुद्धिभिः स्फीता स्त्री-धर्म-ज्ञा शुचि-स्मिता शैलराजसुताम् देवीम् पुण्या पाप-अपहाम् शिवाम्

Analysis

Word Lemma Parse
बह्वीभिः बहु pos=a,g=f,c=3,n=p
बुद्धिभिः बुद्धि pos=n,g=f,c=3,n=p
स्फीता स्फीत pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
शैलराजसुताम् शैलराजसुता pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
पाप पाप pos=n,comp=y
अपहाम् अपह pos=a,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s