Original

भीष्म उवाच ।एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः ।ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ॥ २२ ॥

Segmented

भीष्म उवाच एवम् सर्वाः सरित्-श्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
सरित् सरित् pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=f,c=1,n=p
पृष्टाः प्रच्छ् pos=va,g=f,c=1,n=p,f=part
पुण्यतमाः पुण्यतम pos=a,g=f,c=1,n=p
शिवाः शिव pos=a,g=f,c=1,n=p
ततो ततस् pos=i
देवनदी देवनदी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
नियुक्ता नियुज् pos=va,g=f,c=1,n=s,f=part
प्रतिपूज्य प्रतिपूजय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s