Original

न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् ।दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥ २१ ॥

Segmented

न च एक-साधय् पश्यामि विज्ञानम् भुवि कस्यचित् दिवि वा सागर-गमाः तेन वो मानयामि अहम्

Analysis

Word Lemma Parse
pos=i
pos=i
एक एक pos=n,comp=y
साधय् साधय् pos=va,g=n,c=2,n=s,f=krtya
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विज्ञानम् विज्ञान pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
दिवि दिव् pos=n,g=,c=7,n=s
वा वा pos=i
सागर सागर pos=n,comp=y
गमाः गम pos=a,g=f,c=2,n=p
तेन तेन pos=i
वो त्वद् pos=n,g=,c=2,n=p
मानयामि मानय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s