Original

अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला ।स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ॥ १९ ॥

Segmented

अपृच्छद् देव-महिषीः स्त्री-धर्मम् धर्म-वत्सला स्त्री-धर्म-कुशल ताः वै गङ्गा-आद्याः सरिताम् वराः

Analysis

Word Lemma Parse
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
महिषीः महिषी pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वत्सला वत्सल pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
धर्म धर्म pos=n,comp=y
कुशल कुशल pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
वै वै pos=i
गङ्गा गङ्गा pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=1,n=p
सरिताम् सरित् pos=n,g=f,c=6,n=p
वराः वर pos=a,g=f,c=1,n=p